Declension table of ?evaṃviṣayā

Deva

FeminineSingularDualPlural
Nominativeevaṃviṣayā evaṃviṣaye evaṃviṣayāḥ
Vocativeevaṃviṣaye evaṃviṣaye evaṃviṣayāḥ
Accusativeevaṃviṣayām evaṃviṣaye evaṃviṣayāḥ
Instrumentalevaṃviṣayayā evaṃviṣayābhyām evaṃviṣayābhiḥ
Dativeevaṃviṣayāyai evaṃviṣayābhyām evaṃviṣayābhyaḥ
Ablativeevaṃviṣayāyāḥ evaṃviṣayābhyām evaṃviṣayābhyaḥ
Genitiveevaṃviṣayāyāḥ evaṃviṣayayoḥ evaṃviṣayāṇām
Locativeevaṃviṣayāyām evaṃviṣayayoḥ evaṃviṣayāsu

Adverb -evaṃviṣayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria