Declension table of ?evaṃvṛtti

Deva

NeuterSingularDualPlural
Nominativeevaṃvṛtti evaṃvṛttinī evaṃvṛttīni
Vocativeevaṃvṛtti evaṃvṛttinī evaṃvṛttīni
Accusativeevaṃvṛtti evaṃvṛttinī evaṃvṛttīni
Instrumentalevaṃvṛttinā evaṃvṛttibhyām evaṃvṛttibhiḥ
Dativeevaṃvṛttine evaṃvṛttibhyām evaṃvṛttibhyaḥ
Ablativeevaṃvṛttinaḥ evaṃvṛttibhyām evaṃvṛttibhyaḥ
Genitiveevaṃvṛttinaḥ evaṃvṛttinoḥ evaṃvṛttīnām
Locativeevaṃvṛttini evaṃvṛttinoḥ evaṃvṛttiṣu

Compound evaṃvṛtti -

Adverb -evaṃvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria