Declension table of ?evaṃvṛtti

Deva

MasculineSingularDualPlural
Nominativeevaṃvṛttiḥ evaṃvṛttī evaṃvṛttayaḥ
Vocativeevaṃvṛtte evaṃvṛttī evaṃvṛttayaḥ
Accusativeevaṃvṛttim evaṃvṛttī evaṃvṛttīn
Instrumentalevaṃvṛttinā evaṃvṛttibhyām evaṃvṛttibhiḥ
Dativeevaṃvṛttaye evaṃvṛttibhyām evaṃvṛttibhyaḥ
Ablativeevaṃvṛtteḥ evaṃvṛttibhyām evaṃvṛttibhyaḥ
Genitiveevaṃvṛtteḥ evaṃvṛttyoḥ evaṃvṛttīnām
Locativeevaṃvṛttau evaṃvṛttyoḥ evaṃvṛttiṣu

Compound evaṃvṛtti -

Adverb -evaṃvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria