Declension table of ?evaṃvṛtta

Deva

NeuterSingularDualPlural
Nominativeevaṃvṛttam evaṃvṛtte evaṃvṛttāni
Vocativeevaṃvṛtta evaṃvṛtte evaṃvṛttāni
Accusativeevaṃvṛttam evaṃvṛtte evaṃvṛttāni
Instrumentalevaṃvṛttena evaṃvṛttābhyām evaṃvṛttaiḥ
Dativeevaṃvṛttāya evaṃvṛttābhyām evaṃvṛttebhyaḥ
Ablativeevaṃvṛttāt evaṃvṛttābhyām evaṃvṛttebhyaḥ
Genitiveevaṃvṛttasya evaṃvṛttayoḥ evaṃvṛttānām
Locativeevaṃvṛtte evaṃvṛttayoḥ evaṃvṛtteṣu

Compound evaṃvṛtta -

Adverb -evaṃvṛttam -evaṃvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria