Declension table of ?evaṃvṛtta

Deva

MasculineSingularDualPlural
Nominativeevaṃvṛttaḥ evaṃvṛttau evaṃvṛttāḥ
Vocativeevaṃvṛtta evaṃvṛttau evaṃvṛttāḥ
Accusativeevaṃvṛttam evaṃvṛttau evaṃvṛttān
Instrumentalevaṃvṛttena evaṃvṛttābhyām evaṃvṛttaiḥ evaṃvṛttebhiḥ
Dativeevaṃvṛttāya evaṃvṛttābhyām evaṃvṛttebhyaḥ
Ablativeevaṃvṛttāt evaṃvṛttābhyām evaṃvṛttebhyaḥ
Genitiveevaṃvṛttasya evaṃvṛttayoḥ evaṃvṛttānām
Locativeevaṃvṛtte evaṃvṛttayoḥ evaṃvṛtteṣu

Compound evaṃvṛtta -

Adverb -evaṃvṛttam -evaṃvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria