Declension table of ?evaṃsamṛddha

Deva

MasculineSingularDualPlural
Nominativeevaṃsamṛddhaḥ evaṃsamṛddhau evaṃsamṛddhāḥ
Vocativeevaṃsamṛddha evaṃsamṛddhau evaṃsamṛddhāḥ
Accusativeevaṃsamṛddham evaṃsamṛddhau evaṃsamṛddhān
Instrumentalevaṃsamṛddhena evaṃsamṛddhābhyām evaṃsamṛddhaiḥ evaṃsamṛddhebhiḥ
Dativeevaṃsamṛddhāya evaṃsamṛddhābhyām evaṃsamṛddhebhyaḥ
Ablativeevaṃsamṛddhāt evaṃsamṛddhābhyām evaṃsamṛddhebhyaḥ
Genitiveevaṃsamṛddhasya evaṃsamṛddhayoḥ evaṃsamṛddhānām
Locativeevaṃsamṛddhe evaṃsamṛddhayoḥ evaṃsamṛddheṣu

Compound evaṃsamṛddha -

Adverb -evaṃsamṛddham -evaṃsamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria