Declension table of ?evaṃsaṃsthitikā

Deva

FeminineSingularDualPlural
Nominativeevaṃsaṃsthitikā evaṃsaṃsthitike evaṃsaṃsthitikāḥ
Vocativeevaṃsaṃsthitike evaṃsaṃsthitike evaṃsaṃsthitikāḥ
Accusativeevaṃsaṃsthitikām evaṃsaṃsthitike evaṃsaṃsthitikāḥ
Instrumentalevaṃsaṃsthitikayā evaṃsaṃsthitikābhyām evaṃsaṃsthitikābhiḥ
Dativeevaṃsaṃsthitikāyai evaṃsaṃsthitikābhyām evaṃsaṃsthitikābhyaḥ
Ablativeevaṃsaṃsthitikāyāḥ evaṃsaṃsthitikābhyām evaṃsaṃsthitikābhyaḥ
Genitiveevaṃsaṃsthitikāyāḥ evaṃsaṃsthitikayoḥ evaṃsaṃsthitikānām
Locativeevaṃsaṃsthitikāyām evaṃsaṃsthitikayoḥ evaṃsaṃsthitikāsu

Adverb -evaṃsaṃsthitikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria