Declension table of ?evaṃsaṃsthitika

Deva

NeuterSingularDualPlural
Nominativeevaṃsaṃsthitikam evaṃsaṃsthitike evaṃsaṃsthitikāni
Vocativeevaṃsaṃsthitika evaṃsaṃsthitike evaṃsaṃsthitikāni
Accusativeevaṃsaṃsthitikam evaṃsaṃsthitike evaṃsaṃsthitikāni
Instrumentalevaṃsaṃsthitikena evaṃsaṃsthitikābhyām evaṃsaṃsthitikaiḥ
Dativeevaṃsaṃsthitikāya evaṃsaṃsthitikābhyām evaṃsaṃsthitikebhyaḥ
Ablativeevaṃsaṃsthitikāt evaṃsaṃsthitikābhyām evaṃsaṃsthitikebhyaḥ
Genitiveevaṃsaṃsthitikasya evaṃsaṃsthitikayoḥ evaṃsaṃsthitikānām
Locativeevaṃsaṃsthitike evaṃsaṃsthitikayoḥ evaṃsaṃsthitikeṣu

Compound evaṃsaṃsthitika -

Adverb -evaṃsaṃsthitikam -evaṃsaṃsthitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria