Declension table of ?evaṃsañjñakā

Deva

FeminineSingularDualPlural
Nominativeevaṃsañjñakā evaṃsañjñake evaṃsañjñakāḥ
Vocativeevaṃsañjñake evaṃsañjñake evaṃsañjñakāḥ
Accusativeevaṃsañjñakām evaṃsañjñake evaṃsañjñakāḥ
Instrumentalevaṃsañjñakayā evaṃsañjñakābhyām evaṃsañjñakābhiḥ
Dativeevaṃsañjñakāyai evaṃsañjñakābhyām evaṃsañjñakābhyaḥ
Ablativeevaṃsañjñakāyāḥ evaṃsañjñakābhyām evaṃsañjñakābhyaḥ
Genitiveevaṃsañjñakāyāḥ evaṃsañjñakayoḥ evaṃsañjñakānām
Locativeevaṃsañjñakāyām evaṃsañjñakayoḥ evaṃsañjñakāsu

Adverb -evaṃsañjñakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria