Declension table of ?evaṃsañjñaka

Deva

MasculineSingularDualPlural
Nominativeevaṃsañjñakaḥ evaṃsañjñakau evaṃsañjñakāḥ
Vocativeevaṃsañjñaka evaṃsañjñakau evaṃsañjñakāḥ
Accusativeevaṃsañjñakam evaṃsañjñakau evaṃsañjñakān
Instrumentalevaṃsañjñakena evaṃsañjñakābhyām evaṃsañjñakaiḥ evaṃsañjñakebhiḥ
Dativeevaṃsañjñakāya evaṃsañjñakābhyām evaṃsañjñakebhyaḥ
Ablativeevaṃsañjñakāt evaṃsañjñakābhyām evaṃsañjñakebhyaḥ
Genitiveevaṃsañjñakasya evaṃsañjñakayoḥ evaṃsañjñakānām
Locativeevaṃsañjñake evaṃsañjñakayoḥ evaṃsañjñakeṣu

Compound evaṃsañjñaka -

Adverb -evaṃsañjñakam -evaṃsañjñakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria