Declension table of ?evannyaṅga

Deva

MasculineSingularDualPlural
Nominativeevannyaṅgaḥ evannyaṅgau evannyaṅgāḥ
Vocativeevannyaṅga evannyaṅgau evannyaṅgāḥ
Accusativeevannyaṅgam evannyaṅgau evannyaṅgān
Instrumentalevannyaṅgena evannyaṅgābhyām evannyaṅgaiḥ evannyaṅgebhiḥ
Dativeevannyaṅgāya evannyaṅgābhyām evannyaṅgebhyaḥ
Ablativeevannyaṅgāt evannyaṅgābhyām evannyaṅgebhyaḥ
Genitiveevannyaṅgasya evannyaṅgayoḥ evannyaṅgānām
Locativeevannyaṅge evannyaṅgayoḥ evannyaṅgeṣu

Compound evannyaṅga -

Adverb -evannyaṅgam -evannyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria