Declension table of ?evaṅkratu

Deva

NeuterSingularDualPlural
Nominativeevaṅkratu evaṅkratunī evaṅkratūni
Vocativeevaṅkratu evaṅkratunī evaṅkratūni
Accusativeevaṅkratu evaṅkratunī evaṅkratūni
Instrumentalevaṅkratunā evaṅkratubhyām evaṅkratubhiḥ
Dativeevaṅkratune evaṅkratubhyām evaṅkratubhyaḥ
Ablativeevaṅkratunaḥ evaṅkratubhyām evaṅkratubhyaḥ
Genitiveevaṅkratunaḥ evaṅkratunoḥ evaṅkratūnām
Locativeevaṅkratuni evaṅkratunoḥ evaṅkratuṣu

Compound evaṅkratu -

Adverb -evaṅkratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria