Declension table of ?evaṅkarman

Deva

MasculineSingularDualPlural
Nominativeevaṅkarmā evaṅkarmāṇau evaṅkarmāṇaḥ
Vocativeevaṅkarman evaṅkarmāṇau evaṅkarmāṇaḥ
Accusativeevaṅkarmāṇam evaṅkarmāṇau evaṅkarmaṇaḥ
Instrumentalevaṅkarmaṇā evaṅkarmabhyām evaṅkarmabhiḥ
Dativeevaṅkarmaṇe evaṅkarmabhyām evaṅkarmabhyaḥ
Ablativeevaṅkarmaṇaḥ evaṅkarmabhyām evaṅkarmabhyaḥ
Genitiveevaṅkarmaṇaḥ evaṅkarmaṇoḥ evaṅkarmaṇām
Locativeevaṅkarmaṇi evaṅkarmaṇoḥ evaṅkarmasu

Compound evaṅkarma -

Adverb -evaṅkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria