Declension table of ?evaṅkārya

Deva

NeuterSingularDualPlural
Nominativeevaṅkāryam evaṅkārye evaṅkāryāṇi
Vocativeevaṅkārya evaṅkārye evaṅkāryāṇi
Accusativeevaṅkāryam evaṅkārye evaṅkāryāṇi
Instrumentalevaṅkāryeṇa evaṅkāryābhyām evaṅkāryaiḥ
Dativeevaṅkāryāya evaṅkāryābhyām evaṅkāryebhyaḥ
Ablativeevaṅkāryāt evaṅkāryābhyām evaṅkāryebhyaḥ
Genitiveevaṅkāryasya evaṅkāryayoḥ evaṅkāryāṇām
Locativeevaṅkārye evaṅkāryayoḥ evaṅkāryeṣu

Compound evaṅkārya -

Adverb -evaṅkāryam -evaṅkāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria