Declension table of ?evañjātīya

Deva

MasculineSingularDualPlural
Nominativeevañjātīyaḥ evañjātīyau evañjātīyāḥ
Vocativeevañjātīya evañjātīyau evañjātīyāḥ
Accusativeevañjātīyam evañjātīyau evañjātīyān
Instrumentalevañjātīyena evañjātīyābhyām evañjātīyaiḥ evañjātīyebhiḥ
Dativeevañjātīyāya evañjātīyābhyām evañjātīyebhyaḥ
Ablativeevañjātīyāt evañjātīyābhyām evañjātīyebhyaḥ
Genitiveevañjātīyasya evañjātīyayoḥ evañjātīyānām
Locativeevañjātīye evañjātīyayoḥ evañjātīyeṣu

Compound evañjātīya -

Adverb -evañjātīyam -evañjātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria