Declension table of ?evañjāti

Deva

NeuterSingularDualPlural
Nominativeevañjāti evañjātinī evañjātīni
Vocativeevañjāti evañjātinī evañjātīni
Accusativeevañjāti evañjātinī evañjātīni
Instrumentalevañjātinā evañjātibhyām evañjātibhiḥ
Dativeevañjātine evañjātibhyām evañjātibhyaḥ
Ablativeevañjātinaḥ evañjātibhyām evañjātibhyaḥ
Genitiveevañjātinaḥ evañjātinoḥ evañjātīnām
Locativeevañjātini evañjātinoḥ evañjātiṣu

Compound evañjāti -

Adverb -evañjāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria