Declension table of ?evañjāti

Deva

MasculineSingularDualPlural
Nominativeevañjātiḥ evañjātī evañjātayaḥ
Vocativeevañjāte evañjātī evañjātayaḥ
Accusativeevañjātim evañjātī evañjātīn
Instrumentalevañjātinā evañjātibhyām evañjātibhiḥ
Dativeevañjātaye evañjātibhyām evañjātibhyaḥ
Ablativeevañjāteḥ evañjātibhyām evañjātibhyaḥ
Genitiveevañjāteḥ evañjātyoḥ evañjātīnām
Locativeevañjātau evañjātyoḥ evañjātiṣu

Compound evañjāti -

Adverb -evañjāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria