Declension table of ?evaṅguṇopeta

Deva

MasculineSingularDualPlural
Nominativeevaṅguṇopetaḥ evaṅguṇopetau evaṅguṇopetāḥ
Vocativeevaṅguṇopeta evaṅguṇopetau evaṅguṇopetāḥ
Accusativeevaṅguṇopetam evaṅguṇopetau evaṅguṇopetān
Instrumentalevaṅguṇopetena evaṅguṇopetābhyām evaṅguṇopetaiḥ evaṅguṇopetebhiḥ
Dativeevaṅguṇopetāya evaṅguṇopetābhyām evaṅguṇopetebhyaḥ
Ablativeevaṅguṇopetāt evaṅguṇopetābhyām evaṅguṇopetebhyaḥ
Genitiveevaṅguṇopetasya evaṅguṇopetayoḥ evaṅguṇopetānām
Locativeevaṅguṇopete evaṅguṇopetayoḥ evaṅguṇopeteṣu

Compound evaṅguṇopeta -

Adverb -evaṅguṇopetam -evaṅguṇopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria