Declension table of ?evaṅguṇasampannā

Deva

FeminineSingularDualPlural
Nominativeevaṅguṇasampannā evaṅguṇasampanne evaṅguṇasampannāḥ
Vocativeevaṅguṇasampanne evaṅguṇasampanne evaṅguṇasampannāḥ
Accusativeevaṅguṇasampannām evaṅguṇasampanne evaṅguṇasampannāḥ
Instrumentalevaṅguṇasampannayā evaṅguṇasampannābhyām evaṅguṇasampannābhiḥ
Dativeevaṅguṇasampannāyai evaṅguṇasampannābhyām evaṅguṇasampannābhyaḥ
Ablativeevaṅguṇasampannāyāḥ evaṅguṇasampannābhyām evaṅguṇasampannābhyaḥ
Genitiveevaṅguṇasampannāyāḥ evaṅguṇasampannayoḥ evaṅguṇasampannānām
Locativeevaṅguṇasampannāyām evaṅguṇasampannayoḥ evaṅguṇasampannāsu

Adverb -evaṅguṇasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria