Declension table of ?evaṅguṇasampanna

Deva

MasculineSingularDualPlural
Nominativeevaṅguṇasampannaḥ evaṅguṇasampannau evaṅguṇasampannāḥ
Vocativeevaṅguṇasampanna evaṅguṇasampannau evaṅguṇasampannāḥ
Accusativeevaṅguṇasampannam evaṅguṇasampannau evaṅguṇasampannān
Instrumentalevaṅguṇasampannena evaṅguṇasampannābhyām evaṅguṇasampannaiḥ evaṅguṇasampannebhiḥ
Dativeevaṅguṇasampannāya evaṅguṇasampannābhyām evaṅguṇasampannebhyaḥ
Ablativeevaṅguṇasampannāt evaṅguṇasampannābhyām evaṅguṇasampannebhyaḥ
Genitiveevaṅguṇasampannasya evaṅguṇasampannayoḥ evaṅguṇasampannānām
Locativeevaṅguṇasampanne evaṅguṇasampannayoḥ evaṅguṇasampanneṣu

Compound evaṅguṇasampanna -

Adverb -evaṅguṇasampannam -evaṅguṇasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria