Declension table of ?evaṅguṇajātīyā

Deva

FeminineSingularDualPlural
Nominativeevaṅguṇajātīyā evaṅguṇajātīye evaṅguṇajātīyāḥ
Vocativeevaṅguṇajātīye evaṅguṇajātīye evaṅguṇajātīyāḥ
Accusativeevaṅguṇajātīyām evaṅguṇajātīye evaṅguṇajātīyāḥ
Instrumentalevaṅguṇajātīyayā evaṅguṇajātīyābhyām evaṅguṇajātīyābhiḥ
Dativeevaṅguṇajātīyāyai evaṅguṇajātīyābhyām evaṅguṇajātīyābhyaḥ
Ablativeevaṅguṇajātīyāyāḥ evaṅguṇajātīyābhyām evaṅguṇajātīyābhyaḥ
Genitiveevaṅguṇajātīyāyāḥ evaṅguṇajātīyayoḥ evaṅguṇajātīyānām
Locativeevaṅguṇajātīyāyām evaṅguṇajātīyayoḥ evaṅguṇajātīyāsu

Adverb -evaṅguṇajātīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria