Declension table of ?evaṅguṇajātīya

Deva

NeuterSingularDualPlural
Nominativeevaṅguṇajātīyam evaṅguṇajātīye evaṅguṇajātīyāni
Vocativeevaṅguṇajātīya evaṅguṇajātīye evaṅguṇajātīyāni
Accusativeevaṅguṇajātīyam evaṅguṇajātīye evaṅguṇajātīyāni
Instrumentalevaṅguṇajātīyena evaṅguṇajātīyābhyām evaṅguṇajātīyaiḥ
Dativeevaṅguṇajātīyāya evaṅguṇajātīyābhyām evaṅguṇajātīyebhyaḥ
Ablativeevaṅguṇajātīyāt evaṅguṇajātīyābhyām evaṅguṇajātīyebhyaḥ
Genitiveevaṅguṇajātīyasya evaṅguṇajātīyayoḥ evaṅguṇajātīyānām
Locativeevaṅguṇajātīye evaṅguṇajātīyayoḥ evaṅguṇajātīyeṣu

Compound evaṅguṇajātīya -

Adverb -evaṅguṇajātīyam -evaṅguṇajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria