Declension table of ?evaṅguṇa

Deva

NeuterSingularDualPlural
Nominativeevaṅguṇam evaṅguṇe evaṅguṇāni
Vocativeevaṅguṇa evaṅguṇe evaṅguṇāni
Accusativeevaṅguṇam evaṅguṇe evaṅguṇāni
Instrumentalevaṅguṇena evaṅguṇābhyām evaṅguṇaiḥ
Dativeevaṅguṇāya evaṅguṇābhyām evaṅguṇebhyaḥ
Ablativeevaṅguṇāt evaṅguṇābhyām evaṅguṇebhyaḥ
Genitiveevaṅguṇasya evaṅguṇayoḥ evaṅguṇānām
Locativeevaṅguṇe evaṅguṇayoḥ evaṅguṇeṣu

Compound evaṅguṇa -

Adverb -evaṅguṇam -evaṅguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria