Declension table of ?evaṅgata

Deva

NeuterSingularDualPlural
Nominativeevaṅgatam evaṅgate evaṅgatāni
Vocativeevaṅgata evaṅgate evaṅgatāni
Accusativeevaṅgatam evaṅgate evaṅgatāni
Instrumentalevaṅgatena evaṅgatābhyām evaṅgataiḥ
Dativeevaṅgatāya evaṅgatābhyām evaṅgatebhyaḥ
Ablativeevaṅgatāt evaṅgatābhyām evaṅgatebhyaḥ
Genitiveevaṅgatasya evaṅgatayoḥ evaṅgatānām
Locativeevaṅgate evaṅgatayoḥ evaṅgateṣu

Compound evaṅgata -

Adverb -evaṅgatam -evaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria