Declension table of ?evaṅgata

Deva

MasculineSingularDualPlural
Nominativeevaṅgataḥ evaṅgatau evaṅgatāḥ
Vocativeevaṅgata evaṅgatau evaṅgatāḥ
Accusativeevaṅgatam evaṅgatau evaṅgatān
Instrumentalevaṅgatena evaṅgatābhyām evaṅgataiḥ evaṅgatebhiḥ
Dativeevaṅgatāya evaṅgatābhyām evaṅgatebhyaḥ
Ablativeevaṅgatāt evaṅgatābhyām evaṅgatebhyaḥ
Genitiveevaṅgatasya evaṅgatayoḥ evaṅgatānām
Locativeevaṅgate evaṅgatayoḥ evaṅgateṣu

Compound evaṅgata -

Adverb -evaṅgatam -evaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria