Declension table of ?evandravya

Deva

NeuterSingularDualPlural
Nominativeevandravyam evandravye evandravyāṇi
Vocativeevandravya evandravye evandravyāṇi
Accusativeevandravyam evandravye evandravyāṇi
Instrumentalevandravyeṇa evandravyābhyām evandravyaiḥ
Dativeevandravyāya evandravyābhyām evandravyebhyaḥ
Ablativeevandravyāt evandravyābhyām evandravyebhyaḥ
Genitiveevandravyasya evandravyayoḥ evandravyāṇām
Locativeevandravye evandravyayoḥ evandravyeṣu

Compound evandravya -

Adverb -evandravyam -evandravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria