Declension table of ?etivatā

Deva

FeminineSingularDualPlural
Nominativeetivatā etivate etivatāḥ
Vocativeetivate etivate etivatāḥ
Accusativeetivatām etivate etivatāḥ
Instrumentaletivatayā etivatābhyām etivatābhiḥ
Dativeetivatāyai etivatābhyām etivatābhyaḥ
Ablativeetivatāyāḥ etivatābhyām etivatābhyaḥ
Genitiveetivatāyāḥ etivatayoḥ etivatānām
Locativeetivatāyām etivatayoḥ etivatāsu

Adverb -etivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria