Declension table of ?etivat

Deva

MasculineSingularDualPlural
Nominativeetivān etivantau etivantaḥ
Vocativeetivan etivantau etivantaḥ
Accusativeetivantam etivantau etivataḥ
Instrumentaletivatā etivadbhyām etivadbhiḥ
Dativeetivate etivadbhyām etivadbhyaḥ
Ablativeetivataḥ etivadbhyām etivadbhyaḥ
Genitiveetivataḥ etivatoḥ etivatām
Locativeetivati etivatoḥ etivatsu

Compound etivat -

Adverb -etivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria