Declension table of ?etattṛtīyā

Deva

FeminineSingularDualPlural
Nominativeetattṛtīyā etattṛtīye etattṛtīyāḥ
Vocativeetattṛtīye etattṛtīye etattṛtīyāḥ
Accusativeetattṛtīyām etattṛtīye etattṛtīyāḥ
Instrumentaletattṛtīyayā etattṛtīyābhyām etattṛtīyābhiḥ
Dativeetattṛtīyāyai etattṛtīyābhyām etattṛtīyābhyaḥ
Ablativeetattṛtīyāyāḥ etattṛtīyābhyām etattṛtīyābhyaḥ
Genitiveetattṛtīyāyāḥ etattṛtīyayoḥ etattṛtīyānām
Locativeetattṛtīyāyām etattṛtīyayoḥ etattṛtīyāsu

Adverb -etattṛtīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria