Declension table of ?etatprathama

Deva

NeuterSingularDualPlural
Nominativeetatprathamam etatprathame etatprathamāni
Vocativeetatprathama etatprathame etatprathamāni
Accusativeetatprathamam etatprathame etatprathamāni
Instrumentaletatprathamena etatprathamābhyām etatprathamaiḥ
Dativeetatprathamāya etatprathamābhyām etatprathamebhyaḥ
Ablativeetatprathamāt etatprathamābhyām etatprathamebhyaḥ
Genitiveetatprathamasya etatprathamayoḥ etatprathamānām
Locativeetatprathame etatprathamayoḥ etatprathameṣu

Compound etatprathama -

Adverb -etatprathamam -etatprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria