Declension table of ?etatprathama

Deva

MasculineSingularDualPlural
Nominativeetatprathamaḥ etatprathamau etatprathamāḥ
Vocativeetatprathama etatprathamau etatprathamāḥ
Accusativeetatprathamam etatprathamau etatprathamān
Instrumentaletatprathamena etatprathamābhyām etatprathamaiḥ etatprathamebhiḥ
Dativeetatprathamāya etatprathamābhyām etatprathamebhyaḥ
Ablativeetatprathamāt etatprathamābhyām etatprathamebhyaḥ
Genitiveetatprathamasya etatprathamayoḥ etatprathamānām
Locativeetatprathame etatprathamayoḥ etatprathameṣu

Compound etatprathama -

Adverb -etatprathamam -etatprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria