Declension table of ?etatprabhṛti

Deva

NeuterSingularDualPlural
Nominativeetatprabhṛti etatprabhṛtinī etatprabhṛtīni
Vocativeetatprabhṛti etatprabhṛtinī etatprabhṛtīni
Accusativeetatprabhṛti etatprabhṛtinī etatprabhṛtīni
Instrumentaletatprabhṛtinā etatprabhṛtibhyām etatprabhṛtibhiḥ
Dativeetatprabhṛtine etatprabhṛtibhyām etatprabhṛtibhyaḥ
Ablativeetatprabhṛtinaḥ etatprabhṛtibhyām etatprabhṛtibhyaḥ
Genitiveetatprabhṛtinaḥ etatprabhṛtinoḥ etatprabhṛtīnām
Locativeetatprabhṛtini etatprabhṛtinoḥ etatprabhṛtiṣu

Compound etatprabhṛti -

Adverb -etatprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria