Declension table of ?etatprabhṛti

Deva

MasculineSingularDualPlural
Nominativeetatprabhṛtiḥ etatprabhṛtī etatprabhṛtayaḥ
Vocativeetatprabhṛte etatprabhṛtī etatprabhṛtayaḥ
Accusativeetatprabhṛtim etatprabhṛtī etatprabhṛtīn
Instrumentaletatprabhṛtinā etatprabhṛtibhyām etatprabhṛtibhiḥ
Dativeetatprabhṛtaye etatprabhṛtibhyām etatprabhṛtibhyaḥ
Ablativeetatprabhṛteḥ etatprabhṛtibhyām etatprabhṛtibhyaḥ
Genitiveetatprabhṛteḥ etatprabhṛtyoḥ etatprabhṛtīnām
Locativeetatprabhṛtau etatprabhṛtyoḥ etatprabhṛtiṣu

Compound etatprabhṛti -

Adverb -etatprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria