Declension table of ?etatparā

Deva

FeminineSingularDualPlural
Nominativeetatparā etatpare etatparāḥ
Vocativeetatpare etatpare etatparāḥ
Accusativeetatparām etatpare etatparāḥ
Instrumentaletatparayā etatparābhyām etatparābhiḥ
Dativeetatparāyai etatparābhyām etatparābhyaḥ
Ablativeetatparāyāḥ etatparābhyām etatparābhyaḥ
Genitiveetatparāyāḥ etatparayoḥ etatparāṇām
Locativeetatparāyām etatparayoḥ etatparāsu

Adverb -etatparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria