Declension table of ?etatpara

Deva

MasculineSingularDualPlural
Nominativeetatparaḥ etatparau etatparāḥ
Vocativeetatpara etatparau etatparāḥ
Accusativeetatparam etatparau etatparān
Instrumentaletatpareṇa etatparābhyām etatparaiḥ etatparebhiḥ
Dativeetatparāya etatparābhyām etatparebhyaḥ
Ablativeetatparāt etatparābhyām etatparebhyaḥ
Genitiveetatparasya etatparayoḥ etatparāṇām
Locativeetatpare etatparayoḥ etatpareṣu

Compound etatpara -

Adverb -etatparam -etatparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria