Declension table of ?etaka

Deva

MasculineSingularDualPlural
Nominativeetakaḥ etakau etakāḥ
Vocativeetaka etakau etakāḥ
Accusativeetakam etakau etakān
Instrumentaletakena etakābhyām etakaiḥ etakebhiḥ
Dativeetakāya etakābhyām etakebhyaḥ
Ablativeetakāt etakābhyām etakebhyaḥ
Genitiveetakasya etakayoḥ etakānām
Locativeetake etakayoḥ etakeṣu

Compound etaka -

Adverb -etakam -etakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria