Declension table of ?etajjā

Deva

FeminineSingularDualPlural
Nominativeetajjā etajje etajjāḥ
Vocativeetajje etajje etajjāḥ
Accusativeetajjām etajje etajjāḥ
Instrumentaletajjayā etajjābhyām etajjābhiḥ
Dativeetajjāyai etajjābhyām etajjābhyaḥ
Ablativeetajjāyāḥ etajjābhyām etajjābhyaḥ
Genitiveetajjāyāḥ etajjayoḥ etajjānām
Locativeetajjāyām etajjayoḥ etajjāsu

Adverb -etajjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria