Declension table of ?etajja

Deva

NeuterSingularDualPlural
Nominativeetajjam etajje etajjāni
Vocativeetajja etajje etajjāni
Accusativeetajjam etajje etajjāni
Instrumentaletajjena etajjābhyām etajjaiḥ
Dativeetajjāya etajjābhyām etajjebhyaḥ
Ablativeetajjāt etajjābhyām etajjebhyaḥ
Genitiveetajjasya etajjayoḥ etajjānām
Locativeetajje etajjayoḥ etajjeṣu

Compound etajja -

Adverb -etajjam -etajjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria