Declension table of ?etadīya

Deva

NeuterSingularDualPlural
Nominativeetadīyam etadīye etadīyāni
Vocativeetadīya etadīye etadīyāni
Accusativeetadīyam etadīye etadīyāni
Instrumentaletadīyena etadīyābhyām etadīyaiḥ
Dativeetadīyāya etadīyābhyām etadīyebhyaḥ
Ablativeetadīyāt etadīyābhyām etadīyebhyaḥ
Genitiveetadīyasya etadīyayoḥ etadīyānām
Locativeetadīye etadīyayoḥ etadīyeṣu

Compound etadīya -

Adverb -etadīyam -etadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria