Declension table of ?etaddvitīya

Deva

MasculineSingularDualPlural
Nominativeetaddvitīyaḥ etaddvitīyau etaddvitīyāḥ
Vocativeetaddvitīya etaddvitīyau etaddvitīyāḥ
Accusativeetaddvitīyam etaddvitīyau etaddvitīyān
Instrumentaletaddvitīyena etaddvitīyābhyām etaddvitīyaiḥ etaddvitīyebhiḥ
Dativeetaddvitīyāya etaddvitīyābhyām etaddvitīyebhyaḥ
Ablativeetaddvitīyāt etaddvitīyābhyām etaddvitīyebhyaḥ
Genitiveetaddvitīyasya etaddvitīyayoḥ etaddvitīyānām
Locativeetaddvitīye etaddvitīyayoḥ etaddvitīyeṣu

Compound etaddvitīya -

Adverb -etaddvitīyam -etaddvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria