Declension table of ?etaddevatyā

Deva

FeminineSingularDualPlural
Nominativeetaddevatyā etaddevatye etaddevatyāḥ
Vocativeetaddevatye etaddevatye etaddevatyāḥ
Accusativeetaddevatyām etaddevatye etaddevatyāḥ
Instrumentaletaddevatyayā etaddevatyābhyām etaddevatyābhiḥ
Dativeetaddevatyāyai etaddevatyābhyām etaddevatyābhyaḥ
Ablativeetaddevatyāyāḥ etaddevatyābhyām etaddevatyābhyaḥ
Genitiveetaddevatyāyāḥ etaddevatyayoḥ etaddevatyānām
Locativeetaddevatyāyām etaddevatyayoḥ etaddevatyāsu

Adverb -etaddevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria