Declension table of ?etaddā

Deva

MasculineSingularDualPlural
Nominativeetaddāḥ etaddau etaddāḥ
Vocativeetaddāḥ etaddau etaddāḥ
Accusativeetaddām etaddau etaddāḥ etaddaḥ
Instrumentaletaddā etaddābhyām etaddābhiḥ
Dativeetadde etaddābhyām etaddābhyaḥ
Ablativeetaddaḥ etaddābhyām etaddābhyaḥ
Genitiveetaddaḥ etaddoḥ etaddām etaddanām
Locativeetaddi etaddoḥ etaddāsu

Compound etaddā -

Adverb -etaddam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria