Declension table of ?etadavasthā

Deva

FeminineSingularDualPlural
Nominativeetadavasthā etadavasthe etadavasthāḥ
Vocativeetadavasthe etadavasthe etadavasthāḥ
Accusativeetadavasthām etadavasthe etadavasthāḥ
Instrumentaletadavasthayā etadavasthābhyām etadavasthābhiḥ
Dativeetadavasthāyai etadavasthābhyām etadavasthābhyaḥ
Ablativeetadavasthāyāḥ etadavasthābhyām etadavasthābhyaḥ
Genitiveetadavasthāyāḥ etadavasthayoḥ etadavasthānām
Locativeetadavasthāyām etadavasthayoḥ etadavasthāsu

Adverb -etadavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria