Declension table of ?etadatirikta

Deva

MasculineSingularDualPlural
Nominativeetadatiriktaḥ etadatiriktau etadatiriktāḥ
Vocativeetadatirikta etadatiriktau etadatiriktāḥ
Accusativeetadatiriktam etadatiriktau etadatiriktān
Instrumentaletadatiriktena etadatiriktābhyām etadatiriktaiḥ etadatiriktebhiḥ
Dativeetadatiriktāya etadatiriktābhyām etadatiriktebhyaḥ
Ablativeetadatiriktāt etadatiriktābhyām etadatiriktebhyaḥ
Genitiveetadatiriktasya etadatiriktayoḥ etadatiriktānām
Locativeetadatirikte etadatiriktayoḥ etadatirikteṣu

Compound etadatirikta -

Adverb -etadatiriktam -etadatiriktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria