Declension table of ?etadanta

Deva

NeuterSingularDualPlural
Nominativeetadantam etadante etadantāni
Vocativeetadanta etadante etadantāni
Accusativeetadantam etadante etadantāni
Instrumentaletadantena etadantābhyām etadantaiḥ
Dativeetadantāya etadantābhyām etadantebhyaḥ
Ablativeetadantāt etadantābhyām etadantebhyaḥ
Genitiveetadantasya etadantayoḥ etadantānām
Locativeetadante etadantayoḥ etadanteṣu

Compound etadanta -

Adverb -etadantam -etadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria