Declension table of ?etadātmya

Deva

NeuterSingularDualPlural
Nominativeetadātmyam etadātmye etadātmyāni
Vocativeetadātmya etadātmye etadātmyāni
Accusativeetadātmyam etadātmye etadātmyāni
Instrumentaletadātmyena etadātmyābhyām etadātmyaiḥ
Dativeetadātmyāya etadātmyābhyām etadātmyebhyaḥ
Ablativeetadātmyāt etadātmyābhyām etadātmyebhyaḥ
Genitiveetadātmyasya etadātmyayoḥ etadātmyānām
Locativeetadātmye etadātmyayoḥ etadātmyeṣu

Compound etadātmya -

Adverb -etadātmyam -etadātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria