Declension table of ?etadādi

Deva

NeuterSingularDualPlural
Nominativeetadādi etadādinī etadādīni
Vocativeetadādi etadādinī etadādīni
Accusativeetadādi etadādinī etadādīni
Instrumentaletadādinā etadādibhyām etadādibhiḥ
Dativeetadādine etadādibhyām etadādibhyaḥ
Ablativeetadādinaḥ etadādibhyām etadādibhyaḥ
Genitiveetadādinaḥ etadādinoḥ etadādīnām
Locativeetadādini etadādinoḥ etadādiṣu

Compound etadādi -

Adverb -etadādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria