Declension table of ?etāvatitha

Deva

NeuterSingularDualPlural
Nominativeetāvatitham etāvatithe etāvatithāni
Vocativeetāvatitha etāvatithe etāvatithāni
Accusativeetāvatitham etāvatithe etāvatithāni
Instrumentaletāvatithena etāvatithābhyām etāvatithaiḥ
Dativeetāvatithāya etāvatithābhyām etāvatithebhyaḥ
Ablativeetāvatithāt etāvatithābhyām etāvatithebhyaḥ
Genitiveetāvatithasya etāvatithayoḥ etāvatithānām
Locativeetāvatithe etāvatithayoḥ etāvatitheṣu

Compound etāvatitha -

Adverb -etāvatitham -etāvatithāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria