Declension table of ?etāvatā

Deva

FeminineSingularDualPlural
Nominativeetāvatā etāvate etāvatāḥ
Vocativeetāvate etāvate etāvatāḥ
Accusativeetāvatām etāvate etāvatāḥ
Instrumentaletāvatayā etāvatābhyām etāvatābhiḥ
Dativeetāvatāyai etāvatābhyām etāvatābhyaḥ
Ablativeetāvatāyāḥ etāvatābhyām etāvatābhyaḥ
Genitiveetāvatāyāḥ etāvatayoḥ etāvatānām
Locativeetāvatāyām etāvatayoḥ etāvatāsu

Adverb -etāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria