Declension table of ?etāvadāvāsā

Deva

FeminineSingularDualPlural
Nominativeetāvadāvāsā etāvadāvāse etāvadāvāsāḥ
Vocativeetāvadāvāse etāvadāvāse etāvadāvāsāḥ
Accusativeetāvadāvāsām etāvadāvāse etāvadāvāsāḥ
Instrumentaletāvadāvāsayā etāvadāvāsābhyām etāvadāvāsābhiḥ
Dativeetāvadāvāsāyai etāvadāvāsābhyām etāvadāvāsābhyaḥ
Ablativeetāvadāvāsāyāḥ etāvadāvāsābhyām etāvadāvāsābhyaḥ
Genitiveetāvadāvāsāyāḥ etāvadāvāsayoḥ etāvadāvāsānām
Locativeetāvadāvāsāyām etāvadāvāsayoḥ etāvadāvāsāsu

Adverb -etāvadāvāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria